Declension table of ?rāmaguṇākara

Deva

MasculineSingularDualPlural
Nominativerāmaguṇākaraḥ rāmaguṇākarau rāmaguṇākarāḥ
Vocativerāmaguṇākara rāmaguṇākarau rāmaguṇākarāḥ
Accusativerāmaguṇākaram rāmaguṇākarau rāmaguṇākarān
Instrumentalrāmaguṇākareṇa rāmaguṇākarābhyām rāmaguṇākaraiḥ rāmaguṇākarebhiḥ
Dativerāmaguṇākarāya rāmaguṇākarābhyām rāmaguṇākarebhyaḥ
Ablativerāmaguṇākarāt rāmaguṇākarābhyām rāmaguṇākarebhyaḥ
Genitiverāmaguṇākarasya rāmaguṇākarayoḥ rāmaguṇākarāṇām
Locativerāmaguṇākare rāmaguṇākarayoḥ rāmaguṇākareṣu

Compound rāmaguṇākara -

Adverb -rāmaguṇākaram -rāmaguṇākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria