Declension table of ?rāmadayā

Deva

FeminineSingularDualPlural
Nominativerāmadayā rāmadaye rāmadayāḥ
Vocativerāmadaye rāmadaye rāmadayāḥ
Accusativerāmadayām rāmadaye rāmadayāḥ
Instrumentalrāmadayayā rāmadayābhyām rāmadayābhiḥ
Dativerāmadayāyai rāmadayābhyām rāmadayābhyaḥ
Ablativerāmadayāyāḥ rāmadayābhyām rāmadayābhyaḥ
Genitiverāmadayāyāḥ rāmadayayoḥ rāmadayānām
Locativerāmadayāyām rāmadayayoḥ rāmadayāsu

Adverb -rāmadayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria