Declension table of ?rāmacchardanaka

Deva

MasculineSingularDualPlural
Nominativerāmacchardanakaḥ rāmacchardanakau rāmacchardanakāḥ
Vocativerāmacchardanaka rāmacchardanakau rāmacchardanakāḥ
Accusativerāmacchardanakam rāmacchardanakau rāmacchardanakān
Instrumentalrāmacchardanakena rāmacchardanakābhyām rāmacchardanakaiḥ rāmacchardanakebhiḥ
Dativerāmacchardanakāya rāmacchardanakābhyām rāmacchardanakebhyaḥ
Ablativerāmacchardanakāt rāmacchardanakābhyām rāmacchardanakebhyaḥ
Genitiverāmacchardanakasya rāmacchardanakayoḥ rāmacchardanakānām
Locativerāmacchardanake rāmacchardanakayoḥ rāmacchardanakeṣu

Compound rāmacchardanaka -

Adverb -rāmacchardanakam -rāmacchardanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria