Declension table of ?rāmacandrapañcadaśī

Deva

FeminineSingularDualPlural
Nominativerāmacandrapañcadaśī rāmacandrapañcadaśyau rāmacandrapañcadaśyaḥ
Vocativerāmacandrapañcadaśi rāmacandrapañcadaśyau rāmacandrapañcadaśyaḥ
Accusativerāmacandrapañcadaśīm rāmacandrapañcadaśyau rāmacandrapañcadaśīḥ
Instrumentalrāmacandrapañcadaśyā rāmacandrapañcadaśībhyām rāmacandrapañcadaśībhiḥ
Dativerāmacandrapañcadaśyai rāmacandrapañcadaśībhyām rāmacandrapañcadaśībhyaḥ
Ablativerāmacandrapañcadaśyāḥ rāmacandrapañcadaśībhyām rāmacandrapañcadaśībhyaḥ
Genitiverāmacandrapañcadaśyāḥ rāmacandrapañcadaśyoḥ rāmacandrapañcadaśīnām
Locativerāmacandrapañcadaśyām rāmacandrapañcadaśyoḥ rāmacandrapañcadaśīṣu

Compound rāmacandrapañcadaśi - rāmacandrapañcadaśī -

Adverb -rāmacandrapañcadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria