Declension table of ?rāmacandrakāvya

Deva

NeuterSingularDualPlural
Nominativerāmacandrakāvyam rāmacandrakāvye rāmacandrakāvyāṇi
Vocativerāmacandrakāvya rāmacandrakāvye rāmacandrakāvyāṇi
Accusativerāmacandrakāvyam rāmacandrakāvye rāmacandrakāvyāṇi
Instrumentalrāmacandrakāvyeṇa rāmacandrakāvyābhyām rāmacandrakāvyaiḥ
Dativerāmacandrakāvyāya rāmacandrakāvyābhyām rāmacandrakāvyebhyaḥ
Ablativerāmacandrakāvyāt rāmacandrakāvyābhyām rāmacandrakāvyebhyaḥ
Genitiverāmacandrakāvyasya rāmacandrakāvyayoḥ rāmacandrakāvyāṇām
Locativerāmacandrakāvye rāmacandrakāvyayoḥ rāmacandrakāvyeṣu

Compound rāmacandrakāvya -

Adverb -rāmacandrakāvyam -rāmacandrakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria