Declension table of ?rāmacandrāśrama

Deva

NeuterSingularDualPlural
Nominativerāmacandrāśramam rāmacandrāśrame rāmacandrāśramāṇi
Vocativerāmacandrāśrama rāmacandrāśrame rāmacandrāśramāṇi
Accusativerāmacandrāśramam rāmacandrāśrame rāmacandrāśramāṇi
Instrumentalrāmacandrāśrameṇa rāmacandrāśramābhyām rāmacandrāśramaiḥ
Dativerāmacandrāśramāya rāmacandrāśramābhyām rāmacandrāśramebhyaḥ
Ablativerāmacandrāśramāt rāmacandrāśramābhyām rāmacandrāśramebhyaḥ
Genitiverāmacandrāśramasya rāmacandrāśramayoḥ rāmacandrāśramāṇām
Locativerāmacandrāśrame rāmacandrāśramayoḥ rāmacandrāśrameṣu

Compound rāmacandrāśrama -

Adverb -rāmacandrāśramam -rāmacandrāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria