Declension table of ?rāmacandrāryamaṅgalāśāsana

Deva

NeuterSingularDualPlural
Nominativerāmacandrāryamaṅgalāśāsanam rāmacandrāryamaṅgalāśāsane rāmacandrāryamaṅgalāśāsanāni
Vocativerāmacandrāryamaṅgalāśāsana rāmacandrāryamaṅgalāśāsane rāmacandrāryamaṅgalāśāsanāni
Accusativerāmacandrāryamaṅgalāśāsanam rāmacandrāryamaṅgalāśāsane rāmacandrāryamaṅgalāśāsanāni
Instrumentalrāmacandrāryamaṅgalāśāsanena rāmacandrāryamaṅgalāśāsanābhyām rāmacandrāryamaṅgalāśāsanaiḥ
Dativerāmacandrāryamaṅgalāśāsanāya rāmacandrāryamaṅgalāśāsanābhyām rāmacandrāryamaṅgalāśāsanebhyaḥ
Ablativerāmacandrāryamaṅgalāśāsanāt rāmacandrāryamaṅgalāśāsanābhyām rāmacandrāryamaṅgalāśāsanebhyaḥ
Genitiverāmacandrāryamaṅgalāśāsanasya rāmacandrāryamaṅgalāśāsanayoḥ rāmacandrāryamaṅgalāśāsanānām
Locativerāmacandrāryamaṅgalāśāsane rāmacandrāryamaṅgalāśāsanayoḥ rāmacandrāryamaṅgalāśāsaneṣu

Compound rāmacandrāryamaṅgalāśāsana -

Adverb -rāmacandrāryamaṅgalāśāsanam -rāmacandrāryamaṅgalāśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria