Declension table of ?rāmāśvamedhika

Deva

MasculineSingularDualPlural
Nominativerāmāśvamedhikaḥ rāmāśvamedhikau rāmāśvamedhikāḥ
Vocativerāmāśvamedhika rāmāśvamedhikau rāmāśvamedhikāḥ
Accusativerāmāśvamedhikam rāmāśvamedhikau rāmāśvamedhikān
Instrumentalrāmāśvamedhikena rāmāśvamedhikābhyām rāmāśvamedhikaiḥ rāmāśvamedhikebhiḥ
Dativerāmāśvamedhikāya rāmāśvamedhikābhyām rāmāśvamedhikebhyaḥ
Ablativerāmāśvamedhikāt rāmāśvamedhikābhyām rāmāśvamedhikebhyaḥ
Genitiverāmāśvamedhikasya rāmāśvamedhikayoḥ rāmāśvamedhikānām
Locativerāmāśvamedhike rāmāśvamedhikayoḥ rāmāśvamedhikeṣu

Compound rāmāśvamedhika -

Adverb -rāmāśvamedhikam -rāmāśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria