Declension table of ?rāmāśrama

Deva

MasculineSingularDualPlural
Nominativerāmāśramaḥ rāmāśramau rāmāśramāḥ
Vocativerāmāśrama rāmāśramau rāmāśramāḥ
Accusativerāmāśramam rāmāśramau rāmāśramān
Instrumentalrāmāśrameṇa rāmāśramābhyām rāmāśramaiḥ rāmāśramebhiḥ
Dativerāmāśramāya rāmāśramābhyām rāmāśramebhyaḥ
Ablativerāmāśramāt rāmāśramābhyām rāmāśramebhyaḥ
Genitiverāmāśramasya rāmāśramayoḥ rāmāśramāṇām
Locativerāmāśrame rāmāśramayoḥ rāmāśrameṣu

Compound rāmāśrama -

Adverb -rāmāśramam -rāmāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria