Declension table of ?rāmāyaṇika

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇikam rāmāyaṇike rāmāyaṇikāni
Vocativerāmāyaṇika rāmāyaṇike rāmāyaṇikāni
Accusativerāmāyaṇikam rāmāyaṇike rāmāyaṇikāni
Instrumentalrāmāyaṇikena rāmāyaṇikābhyām rāmāyaṇikaiḥ
Dativerāmāyaṇikāya rāmāyaṇikābhyām rāmāyaṇikebhyaḥ
Ablativerāmāyaṇikāt rāmāyaṇikābhyām rāmāyaṇikebhyaḥ
Genitiverāmāyaṇikasya rāmāyaṇikayoḥ rāmāyaṇikānām
Locativerāmāyaṇike rāmāyaṇikayoḥ rāmāyaṇikeṣu

Compound rāmāyaṇika -

Adverb -rāmāyaṇikam -rāmāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria