Declension table of ?rāmāyaṇaviveka

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇavivekaḥ rāmāyaṇavivekau rāmāyaṇavivekāḥ
Vocativerāmāyaṇaviveka rāmāyaṇavivekau rāmāyaṇavivekāḥ
Accusativerāmāyaṇavivekam rāmāyaṇavivekau rāmāyaṇavivekān
Instrumentalrāmāyaṇavivekena rāmāyaṇavivekābhyām rāmāyaṇavivekaiḥ rāmāyaṇavivekebhiḥ
Dativerāmāyaṇavivekāya rāmāyaṇavivekābhyām rāmāyaṇavivekebhyaḥ
Ablativerāmāyaṇavivekāt rāmāyaṇavivekābhyām rāmāyaṇavivekebhyaḥ
Genitiverāmāyaṇavivekasya rāmāyaṇavivekayoḥ rāmāyaṇavivekānām
Locativerāmāyaṇaviveke rāmāyaṇavivekayoḥ rāmāyaṇavivekeṣu

Compound rāmāyaṇaviveka -

Adverb -rāmāyaṇavivekam -rāmāyaṇavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria