Declension table of ?rāmāyaṇasāra

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇasāraḥ rāmāyaṇasārau rāmāyaṇasārāḥ
Vocativerāmāyaṇasāra rāmāyaṇasārau rāmāyaṇasārāḥ
Accusativerāmāyaṇasāram rāmāyaṇasārau rāmāyaṇasārān
Instrumentalrāmāyaṇasāreṇa rāmāyaṇasārābhyām rāmāyaṇasāraiḥ rāmāyaṇasārebhiḥ
Dativerāmāyaṇasārāya rāmāyaṇasārābhyām rāmāyaṇasārebhyaḥ
Ablativerāmāyaṇasārāt rāmāyaṇasārābhyām rāmāyaṇasārebhyaḥ
Genitiverāmāyaṇasārasya rāmāyaṇasārayoḥ rāmāyaṇasārāṇām
Locativerāmāyaṇasāre rāmāyaṇasārayoḥ rāmāyaṇasāreṣu

Compound rāmāyaṇasāra -

Adverb -rāmāyaṇasāram -rāmāyaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria