Declension table of ?rāmāyaṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇamāhātmyam rāmāyaṇamāhātmye rāmāyaṇamāhātmyāni
Vocativerāmāyaṇamāhātmya rāmāyaṇamāhātmye rāmāyaṇamāhātmyāni
Accusativerāmāyaṇamāhātmyam rāmāyaṇamāhātmye rāmāyaṇamāhātmyāni
Instrumentalrāmāyaṇamāhātmyena rāmāyaṇamāhātmyābhyām rāmāyaṇamāhātmyaiḥ
Dativerāmāyaṇamāhātmyāya rāmāyaṇamāhātmyābhyām rāmāyaṇamāhātmyebhyaḥ
Ablativerāmāyaṇamāhātmyāt rāmāyaṇamāhātmyābhyām rāmāyaṇamāhātmyebhyaḥ
Genitiverāmāyaṇamāhātmyasya rāmāyaṇamāhātmyayoḥ rāmāyaṇamāhātmyānām
Locativerāmāyaṇamāhātmye rāmāyaṇamāhātmyayoḥ rāmāyaṇamāhātmyeṣu

Compound rāmāyaṇamāhātmya -

Adverb -rāmāyaṇamāhātmyam -rāmāyaṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria