Declension table of ?rāmāvakṣojopama

Deva

MasculineSingularDualPlural
Nominativerāmāvakṣojopamaḥ rāmāvakṣojopamau rāmāvakṣojopamāḥ
Vocativerāmāvakṣojopama rāmāvakṣojopamau rāmāvakṣojopamāḥ
Accusativerāmāvakṣojopamam rāmāvakṣojopamau rāmāvakṣojopamān
Instrumentalrāmāvakṣojopamena rāmāvakṣojopamābhyām rāmāvakṣojopamaiḥ rāmāvakṣojopamebhiḥ
Dativerāmāvakṣojopamāya rāmāvakṣojopamābhyām rāmāvakṣojopamebhyaḥ
Ablativerāmāvakṣojopamāt rāmāvakṣojopamābhyām rāmāvakṣojopamebhyaḥ
Genitiverāmāvakṣojopamasya rāmāvakṣojopamayoḥ rāmāvakṣojopamānām
Locativerāmāvakṣojopame rāmāvakṣojopamayoḥ rāmāvakṣojopameṣu

Compound rāmāvakṣojopama -

Adverb -rāmāvakṣojopamam -rāmāvakṣojopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria