Declension table of ?rāmātmaikyaprakāśikā

Deva

FeminineSingularDualPlural
Nominativerāmātmaikyaprakāśikā rāmātmaikyaprakāśike rāmātmaikyaprakāśikāḥ
Vocativerāmātmaikyaprakāśike rāmātmaikyaprakāśike rāmātmaikyaprakāśikāḥ
Accusativerāmātmaikyaprakāśikām rāmātmaikyaprakāśike rāmātmaikyaprakāśikāḥ
Instrumentalrāmātmaikyaprakāśikayā rāmātmaikyaprakāśikābhyām rāmātmaikyaprakāśikābhiḥ
Dativerāmātmaikyaprakāśikāyai rāmātmaikyaprakāśikābhyām rāmātmaikyaprakāśikābhyaḥ
Ablativerāmātmaikyaprakāśikāyāḥ rāmātmaikyaprakāśikābhyām rāmātmaikyaprakāśikābhyaḥ
Genitiverāmātmaikyaprakāśikāyāḥ rāmātmaikyaprakāśikayoḥ rāmātmaikyaprakāśikānām
Locativerāmātmaikyaprakāśikāyām rāmātmaikyaprakāśikayoḥ rāmātmaikyaprakāśikāsu

Adverb -rāmātmaikyaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria