Declension table of ?rāmārcanaratnākara

Deva

MasculineSingularDualPlural
Nominativerāmārcanaratnākaraḥ rāmārcanaratnākarau rāmārcanaratnākarāḥ
Vocativerāmārcanaratnākara rāmārcanaratnākarau rāmārcanaratnākarāḥ
Accusativerāmārcanaratnākaram rāmārcanaratnākarau rāmārcanaratnākarān
Instrumentalrāmārcanaratnākareṇa rāmārcanaratnākarābhyām rāmārcanaratnākaraiḥ rāmārcanaratnākarebhiḥ
Dativerāmārcanaratnākarāya rāmārcanaratnākarābhyām rāmārcanaratnākarebhyaḥ
Ablativerāmārcanaratnākarāt rāmārcanaratnākarābhyām rāmārcanaratnākarebhyaḥ
Genitiverāmārcanaratnākarasya rāmārcanaratnākarayoḥ rāmārcanaratnākarāṇām
Locativerāmārcanaratnākare rāmārcanaratnākarayoḥ rāmārcanaratnākareṣu

Compound rāmārcanaratnākara -

Adverb -rāmārcanaratnākaram -rāmārcanaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria