Declension table of ?rāmārcana

Deva

NeuterSingularDualPlural
Nominativerāmārcanam rāmārcane rāmārcanāni
Vocativerāmārcana rāmārcane rāmārcanāni
Accusativerāmārcanam rāmārcane rāmārcanāni
Instrumentalrāmārcanena rāmārcanābhyām rāmārcanaiḥ
Dativerāmārcanāya rāmārcanābhyām rāmārcanebhyaḥ
Ablativerāmārcanāt rāmārcanābhyām rāmārcanebhyaḥ
Genitiverāmārcanasya rāmārcanayoḥ rāmārcanānām
Locativerāmārcane rāmārcanayoḥ rāmārcaneṣu

Compound rāmārcana -

Adverb -rāmārcanam -rāmārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria