Declension table of ?rāmānujaguruparamparā

Deva

FeminineSingularDualPlural
Nominativerāmānujaguruparamparā rāmānujaguruparampare rāmānujaguruparamparāḥ
Vocativerāmānujaguruparampare rāmānujaguruparampare rāmānujaguruparamparāḥ
Accusativerāmānujaguruparamparām rāmānujaguruparampare rāmānujaguruparamparāḥ
Instrumentalrāmānujaguruparamparayā rāmānujaguruparamparābhyām rāmānujaguruparamparābhiḥ
Dativerāmānujaguruparamparāyai rāmānujaguruparamparābhyām rāmānujaguruparamparābhyaḥ
Ablativerāmānujaguruparamparāyāḥ rāmānujaguruparamparābhyām rāmānujaguruparamparābhyaḥ
Genitiverāmānujaguruparamparāyāḥ rāmānujaguruparamparayoḥ rāmānujaguruparamparāṇām
Locativerāmānujaguruparamparāyām rāmānujaguruparamparayoḥ rāmānujaguruparamparāsu

Adverb -rāmānujaguruparamparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria