Declension table of ?rāmānujadivyacaritra

Deva

NeuterSingularDualPlural
Nominativerāmānujadivyacaritram rāmānujadivyacaritre rāmānujadivyacaritrāṇi
Vocativerāmānujadivyacaritra rāmānujadivyacaritre rāmānujadivyacaritrāṇi
Accusativerāmānujadivyacaritram rāmānujadivyacaritre rāmānujadivyacaritrāṇi
Instrumentalrāmānujadivyacaritreṇa rāmānujadivyacaritrābhyām rāmānujadivyacaritraiḥ
Dativerāmānujadivyacaritrāya rāmānujadivyacaritrābhyām rāmānujadivyacaritrebhyaḥ
Ablativerāmānujadivyacaritrāt rāmānujadivyacaritrābhyām rāmānujadivyacaritrebhyaḥ
Genitiverāmānujadivyacaritrasya rāmānujadivyacaritrayoḥ rāmānujadivyacaritrāṇām
Locativerāmānujadivyacaritre rāmānujadivyacaritrayoḥ rāmānujadivyacaritreṣu

Compound rāmānujadivyacaritra -

Adverb -rāmānujadivyacaritram -rāmānujadivyacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria