Declension table of ?rāmānandarāya

Deva

MasculineSingularDualPlural
Nominativerāmānandarāyaḥ rāmānandarāyau rāmānandarāyāḥ
Vocativerāmānandarāya rāmānandarāyau rāmānandarāyāḥ
Accusativerāmānandarāyam rāmānandarāyau rāmānandarāyān
Instrumentalrāmānandarāyeṇa rāmānandarāyābhyām rāmānandarāyaiḥ rāmānandarāyebhiḥ
Dativerāmānandarāyāya rāmānandarāyābhyām rāmānandarāyebhyaḥ
Ablativerāmānandarāyāt rāmānandarāyābhyām rāmānandarāyebhyaḥ
Genitiverāmānandarāyasya rāmānandarāyayoḥ rāmānandarāyāṇām
Locativerāmānandarāye rāmānandarāyayoḥ rāmānandarāyeṣu

Compound rāmānandarāya -

Adverb -rāmānandarāyam -rāmānandarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria