Declension table of ?rāmāṅkanāṭikā

Deva

FeminineSingularDualPlural
Nominativerāmāṅkanāṭikā rāmāṅkanāṭike rāmāṅkanāṭikāḥ
Vocativerāmāṅkanāṭike rāmāṅkanāṭike rāmāṅkanāṭikāḥ
Accusativerāmāṅkanāṭikām rāmāṅkanāṭike rāmāṅkanāṭikāḥ
Instrumentalrāmāṅkanāṭikayā rāmāṅkanāṭikābhyām rāmāṅkanāṭikābhiḥ
Dativerāmāṅkanāṭikāyai rāmāṅkanāṭikābhyām rāmāṅkanāṭikābhyaḥ
Ablativerāmāṅkanāṭikāyāḥ rāmāṅkanāṭikābhyām rāmāṅkanāṭikābhyaḥ
Genitiverāmāṅkanāṭikāyāḥ rāmāṅkanāṭikayoḥ rāmāṅkanāṭikānām
Locativerāmāṅkanāṭikāyām rāmāṅkanāṭikayoḥ rāmāṅkanāṭikāsu

Adverb -rāmāṅkanāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria