Declension table of ?rāmādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativerāmādhikaraṇam rāmādhikaraṇe rāmādhikaraṇāni
Vocativerāmādhikaraṇa rāmādhikaraṇe rāmādhikaraṇāni
Accusativerāmādhikaraṇam rāmādhikaraṇe rāmādhikaraṇāni
Instrumentalrāmādhikaraṇena rāmādhikaraṇābhyām rāmādhikaraṇaiḥ
Dativerāmādhikaraṇāya rāmādhikaraṇābhyām rāmādhikaraṇebhyaḥ
Ablativerāmādhikaraṇāt rāmādhikaraṇābhyām rāmādhikaraṇebhyaḥ
Genitiverāmādhikaraṇasya rāmādhikaraṇayoḥ rāmādhikaraṇānām
Locativerāmādhikaraṇe rāmādhikaraṇayoḥ rāmādhikaraṇeṣu

Compound rāmādhikaraṇa -

Adverb -rāmādhikaraṇam -rāmādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria