Declension table of ?rāmābhyudayavyākhyāna

Deva

NeuterSingularDualPlural
Nominativerāmābhyudayavyākhyānam rāmābhyudayavyākhyāne rāmābhyudayavyākhyānāni
Vocativerāmābhyudayavyākhyāna rāmābhyudayavyākhyāne rāmābhyudayavyākhyānāni
Accusativerāmābhyudayavyākhyānam rāmābhyudayavyākhyāne rāmābhyudayavyākhyānāni
Instrumentalrāmābhyudayavyākhyānena rāmābhyudayavyākhyānābhyām rāmābhyudayavyākhyānaiḥ
Dativerāmābhyudayavyākhyānāya rāmābhyudayavyākhyānābhyām rāmābhyudayavyākhyānebhyaḥ
Ablativerāmābhyudayavyākhyānāt rāmābhyudayavyākhyānābhyām rāmābhyudayavyākhyānebhyaḥ
Genitiverāmābhyudayavyākhyānasya rāmābhyudayavyākhyānayoḥ rāmābhyudayavyākhyānānām
Locativerāmābhyudayavyākhyāne rāmābhyudayavyākhyānayoḥ rāmābhyudayavyākhyāneṣu

Compound rāmābhyudayavyākhyāna -

Adverb -rāmābhyudayavyākhyānam -rāmābhyudayavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria