Declension table of ?rāmāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativerāmāṣṭottaraśatanāma rāmāṣṭottaraśatanāmnī rāmāṣṭottaraśatanāmāni
Vocativerāmāṣṭottaraśatanāman rāmāṣṭottaraśatanāma rāmāṣṭottaraśatanāmnī rāmāṣṭottaraśatanāmāni
Accusativerāmāṣṭottaraśatanāma rāmāṣṭottaraśatanāmnī rāmāṣṭottaraśatanāmāni
Instrumentalrāmāṣṭottaraśatanāmnā rāmāṣṭottaraśatanāmabhyām rāmāṣṭottaraśatanāmabhiḥ
Dativerāmāṣṭottaraśatanāmne rāmāṣṭottaraśatanāmabhyām rāmāṣṭottaraśatanāmabhyaḥ
Ablativerāmāṣṭottaraśatanāmnaḥ rāmāṣṭottaraśatanāmabhyām rāmāṣṭottaraśatanāmabhyaḥ
Genitiverāmāṣṭottaraśatanāmnaḥ rāmāṣṭottaraśatanāmnoḥ rāmāṣṭottaraśatanāmnām
Locativerāmāṣṭottaraśatanāmni rāmāṣṭottaraśatanāmani rāmāṣṭottaraśatanāmnoḥ rāmāṣṭottaraśatanāmasu

Compound rāmāṣṭottaraśatanāma -

Adverb -rāmāṣṭottaraśatanāma -rāmāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria