Declension table of ?rāmaṭha

Deva

NeuterSingularDualPlural
Nominativerāmaṭham rāmaṭhe rāmaṭhāni
Vocativerāmaṭha rāmaṭhe rāmaṭhāni
Accusativerāmaṭham rāmaṭhe rāmaṭhāni
Instrumentalrāmaṭhena rāmaṭhābhyām rāmaṭhaiḥ
Dativerāmaṭhāya rāmaṭhābhyām rāmaṭhebhyaḥ
Ablativerāmaṭhāt rāmaṭhābhyām rāmaṭhebhyaḥ
Genitiverāmaṭhasya rāmaṭhayoḥ rāmaṭhānām
Locativerāmaṭhe rāmaṭhayoḥ rāmaṭheṣu

Compound rāmaṭha -

Adverb -rāmaṭham -rāmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria