Declension table of ?rāmaṣaḍakṣaravidhāna

Deva

NeuterSingularDualPlural
Nominativerāmaṣaḍakṣaravidhānam rāmaṣaḍakṣaravidhāne rāmaṣaḍakṣaravidhānāni
Vocativerāmaṣaḍakṣaravidhāna rāmaṣaḍakṣaravidhāne rāmaṣaḍakṣaravidhānāni
Accusativerāmaṣaḍakṣaravidhānam rāmaṣaḍakṣaravidhāne rāmaṣaḍakṣaravidhānāni
Instrumentalrāmaṣaḍakṣaravidhānena rāmaṣaḍakṣaravidhānābhyām rāmaṣaḍakṣaravidhānaiḥ
Dativerāmaṣaḍakṣaravidhānāya rāmaṣaḍakṣaravidhānābhyām rāmaṣaḍakṣaravidhānebhyaḥ
Ablativerāmaṣaḍakṣaravidhānāt rāmaṣaḍakṣaravidhānābhyām rāmaṣaḍakṣaravidhānebhyaḥ
Genitiverāmaṣaḍakṣaravidhānasya rāmaṣaḍakṣaravidhānayoḥ rāmaṣaḍakṣaravidhānānām
Locativerāmaṣaḍakṣaravidhāne rāmaṣaḍakṣaravidhānayoḥ rāmaṣaḍakṣaravidhāneṣu

Compound rāmaṣaḍakṣaravidhāna -

Adverb -rāmaṣaḍakṣaravidhānam -rāmaṣaḍakṣaravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria