Declension table of ?rāmaṇyaka

Deva

NeuterSingularDualPlural
Nominativerāmaṇyakam rāmaṇyake rāmaṇyakāni
Vocativerāmaṇyaka rāmaṇyake rāmaṇyakāni
Accusativerāmaṇyakam rāmaṇyake rāmaṇyakāni
Instrumentalrāmaṇyakena rāmaṇyakābhyām rāmaṇyakaiḥ
Dativerāmaṇyakāya rāmaṇyakābhyām rāmaṇyakebhyaḥ
Ablativerāmaṇyakāt rāmaṇyakābhyām rāmaṇyakebhyaḥ
Genitiverāmaṇyakasya rāmaṇyakayoḥ rāmaṇyakānām
Locativerāmaṇyake rāmaṇyakayoḥ rāmaṇyakeṣu

Compound rāmaṇyaka -

Adverb -rāmaṇyakam -rāmaṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria