Declension table of ?rākṣasībhūta

Deva

NeuterSingularDualPlural
Nominativerākṣasībhūtam rākṣasībhūte rākṣasībhūtāni
Vocativerākṣasībhūta rākṣasībhūte rākṣasībhūtāni
Accusativerākṣasībhūtam rākṣasībhūte rākṣasībhūtāni
Instrumentalrākṣasībhūtena rākṣasībhūtābhyām rākṣasībhūtaiḥ
Dativerākṣasībhūtāya rākṣasībhūtābhyām rākṣasībhūtebhyaḥ
Ablativerākṣasībhūtāt rākṣasībhūtābhyām rākṣasībhūtebhyaḥ
Genitiverākṣasībhūtasya rākṣasībhūtayoḥ rākṣasībhūtānām
Locativerākṣasībhūte rākṣasībhūtayoḥ rākṣasībhūteṣu

Compound rākṣasībhūta -

Adverb -rākṣasībhūtam -rākṣasībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria