Declension table of ?rākṣasatva

Deva

NeuterSingularDualPlural
Nominativerākṣasatvam rākṣasatve rākṣasatvāni
Vocativerākṣasatva rākṣasatve rākṣasatvāni
Accusativerākṣasatvam rākṣasatve rākṣasatvāni
Instrumentalrākṣasatvena rākṣasatvābhyām rākṣasatvaiḥ
Dativerākṣasatvāya rākṣasatvābhyām rākṣasatvebhyaḥ
Ablativerākṣasatvāt rākṣasatvābhyām rākṣasatvebhyaḥ
Genitiverākṣasatvasya rākṣasatvayoḥ rākṣasatvānām
Locativerākṣasatve rākṣasatvayoḥ rākṣasatveṣu

Compound rākṣasatva -

Adverb -rākṣasatvam -rākṣasatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria