Declension table of ?rājyasthiti

Deva

FeminineSingularDualPlural
Nominativerājyasthitiḥ rājyasthitī rājyasthitayaḥ
Vocativerājyasthite rājyasthitī rājyasthitayaḥ
Accusativerājyasthitim rājyasthitī rājyasthitīḥ
Instrumentalrājyasthityā rājyasthitibhyām rājyasthitibhiḥ
Dativerājyasthityai rājyasthitaye rājyasthitibhyām rājyasthitibhyaḥ
Ablativerājyasthityāḥ rājyasthiteḥ rājyasthitibhyām rājyasthitibhyaḥ
Genitiverājyasthityāḥ rājyasthiteḥ rājyasthityoḥ rājyasthitīnām
Locativerājyasthityām rājyasthitau rājyasthityoḥ rājyasthitiṣu

Compound rājyasthiti -

Adverb -rājyasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria