Declension table of ?rājyasthāyin

Deva

MasculineSingularDualPlural
Nominativerājyasthāyī rājyasthāyinau rājyasthāyinaḥ
Vocativerājyasthāyin rājyasthāyinau rājyasthāyinaḥ
Accusativerājyasthāyinam rājyasthāyinau rājyasthāyinaḥ
Instrumentalrājyasthāyinā rājyasthāyibhyām rājyasthāyibhiḥ
Dativerājyasthāyine rājyasthāyibhyām rājyasthāyibhyaḥ
Ablativerājyasthāyinaḥ rājyasthāyibhyām rājyasthāyibhyaḥ
Genitiverājyasthāyinaḥ rājyasthāyinoḥ rājyasthāyinām
Locativerājyasthāyini rājyasthāyinoḥ rājyasthāyiṣu

Compound rājyasthāyi -

Adverb -rājyasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria