Declension table of ?rājyaprada

Deva

MasculineSingularDualPlural
Nominativerājyapradaḥ rājyapradau rājyapradāḥ
Vocativerājyaprada rājyapradau rājyapradāḥ
Accusativerājyapradam rājyapradau rājyapradān
Instrumentalrājyapradena rājyapradābhyām rājyapradaiḥ rājyapradebhiḥ
Dativerājyapradāya rājyapradābhyām rājyapradebhyaḥ
Ablativerājyapradāt rājyapradābhyām rājyapradebhyaḥ
Genitiverājyapradasya rājyapradayoḥ rājyapradānām
Locativerājyaprade rājyapradayoḥ rājyapradeṣu

Compound rājyaprada -

Adverb -rājyapradam -rājyapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria