Declension table of ?rājyalīlā

Deva

FeminineSingularDualPlural
Nominativerājyalīlā rājyalīle rājyalīlāḥ
Vocativerājyalīle rājyalīle rājyalīlāḥ
Accusativerājyalīlām rājyalīle rājyalīlāḥ
Instrumentalrājyalīlayā rājyalīlābhyām rājyalīlābhiḥ
Dativerājyalīlāyai rājyalīlābhyām rājyalīlābhyaḥ
Ablativerājyalīlāyāḥ rājyalīlābhyām rājyalīlābhyaḥ
Genitiverājyalīlāyāḥ rājyalīlayoḥ rājyalīlānām
Locativerājyalīlāyām rājyalīlayoḥ rājyalīlāsu

Adverb -rājyalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria