Declension table of ?rājyalakṣmī

Deva

FeminineSingularDualPlural
Nominativerājyalakṣmī rājyalakṣmyau rājyalakṣmyaḥ
Vocativerājyalakṣmi rājyalakṣmyau rājyalakṣmyaḥ
Accusativerājyalakṣmīm rājyalakṣmyau rājyalakṣmīḥ
Instrumentalrājyalakṣmyā rājyalakṣmībhyām rājyalakṣmībhiḥ
Dativerājyalakṣmyai rājyalakṣmībhyām rājyalakṣmībhyaḥ
Ablativerājyalakṣmyāḥ rājyalakṣmībhyām rājyalakṣmībhyaḥ
Genitiverājyalakṣmyāḥ rājyalakṣmyoḥ rājyalakṣmīṇām
Locativerājyalakṣmyām rājyalakṣmyoḥ rājyalakṣmīṣu

Compound rājyalakṣmi - rājyalakṣmī -

Adverb -rājyalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria