Declension table of ?rājyadhurā

Deva

FeminineSingularDualPlural
Nominativerājyadhurā rājyadhure rājyadhurāḥ
Vocativerājyadhure rājyadhure rājyadhurāḥ
Accusativerājyadhurām rājyadhure rājyadhurāḥ
Instrumentalrājyadhurayā rājyadhurābhyām rājyadhurābhiḥ
Dativerājyadhurāyai rājyadhurābhyām rājyadhurābhyaḥ
Ablativerājyadhurāyāḥ rājyadhurābhyām rājyadhurābhyaḥ
Genitiverājyadhurāyāḥ rājyadhurayoḥ rājyadhurāṇām
Locativerājyadhurāyām rājyadhurayoḥ rājyadhurāsu

Adverb -rājyadhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria