Declension table of ?rājyabhedamara

Deva

NeuterSingularDualPlural
Nominativerājyabhedamaram rājyabhedamare rājyabhedamarāṇi
Vocativerājyabhedamara rājyabhedamare rājyabhedamarāṇi
Accusativerājyabhedamaram rājyabhedamare rājyabhedamarāṇi
Instrumentalrājyabhedamareṇa rājyabhedamarābhyām rājyabhedamaraiḥ
Dativerājyabhedamarāya rājyabhedamarābhyām rājyabhedamarebhyaḥ
Ablativerājyabhedamarāt rājyabhedamarābhyām rājyabhedamarebhyaḥ
Genitiverājyabhedamarasya rājyabhedamarayoḥ rājyabhedamarāṇām
Locativerājyabhedamare rājyabhedamarayoḥ rājyabhedamareṣu

Compound rājyabhedamara -

Adverb -rājyabhedamaram -rājyabhedamarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria