Declension table of ?rājyabhaṅga

Deva

MasculineSingularDualPlural
Nominativerājyabhaṅgaḥ rājyabhaṅgau rājyabhaṅgāḥ
Vocativerājyabhaṅga rājyabhaṅgau rājyabhaṅgāḥ
Accusativerājyabhaṅgam rājyabhaṅgau rājyabhaṅgān
Instrumentalrājyabhaṅgena rājyabhaṅgābhyām rājyabhaṅgaiḥ rājyabhaṅgebhiḥ
Dativerājyabhaṅgāya rājyabhaṅgābhyām rājyabhaṅgebhyaḥ
Ablativerājyabhaṅgāt rājyabhaṅgābhyām rājyabhaṅgebhyaḥ
Genitiverājyabhaṅgasya rājyabhaṅgayoḥ rājyabhaṅgānām
Locativerājyabhaṅge rājyabhaṅgayoḥ rājyabhaṅgeṣu

Compound rājyabhaṅga -

Adverb -rājyabhaṅgam -rājyabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria