Declension table of ?rājyābhiṣikta

Deva

NeuterSingularDualPlural
Nominativerājyābhiṣiktam rājyābhiṣikte rājyābhiṣiktāni
Vocativerājyābhiṣikta rājyābhiṣikte rājyābhiṣiktāni
Accusativerājyābhiṣiktam rājyābhiṣikte rājyābhiṣiktāni
Instrumentalrājyābhiṣiktena rājyābhiṣiktābhyām rājyābhiṣiktaiḥ
Dativerājyābhiṣiktāya rājyābhiṣiktābhyām rājyābhiṣiktebhyaḥ
Ablativerājyābhiṣiktāt rājyābhiṣiktābhyām rājyābhiṣiktebhyaḥ
Genitiverājyābhiṣiktasya rājyābhiṣiktayoḥ rājyābhiṣiktānām
Locativerājyābhiṣikte rājyābhiṣiktayoḥ rājyābhiṣikteṣu

Compound rājyābhiṣikta -

Adverb -rājyābhiṣiktam -rājyābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria