Declension table of ?rājyābhiṣeka

Deva

MasculineSingularDualPlural
Nominativerājyābhiṣekaḥ rājyābhiṣekau rājyābhiṣekāḥ
Vocativerājyābhiṣeka rājyābhiṣekau rājyābhiṣekāḥ
Accusativerājyābhiṣekam rājyābhiṣekau rājyābhiṣekān
Instrumentalrājyābhiṣekeṇa rājyābhiṣekābhyām rājyābhiṣekaiḥ rājyābhiṣekebhiḥ
Dativerājyābhiṣekāya rājyābhiṣekābhyām rājyābhiṣekebhyaḥ
Ablativerājyābhiṣekāt rājyābhiṣekābhyām rājyābhiṣekebhyaḥ
Genitiverājyābhiṣekasya rājyābhiṣekayoḥ rājyābhiṣekāṇām
Locativerājyābhiṣeke rājyābhiṣekayoḥ rājyābhiṣekeṣu

Compound rājyābhiṣeka -

Adverb -rājyābhiṣekam -rājyābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria