Declension table of ?rājimat

Deva

NeuterSingularDualPlural
Nominativerājimat rājimantī rājimatī rājimanti
Vocativerājimat rājimantī rājimatī rājimanti
Accusativerājimat rājimantī rājimatī rājimanti
Instrumentalrājimatā rājimadbhyām rājimadbhiḥ
Dativerājimate rājimadbhyām rājimadbhyaḥ
Ablativerājimataḥ rājimadbhyām rājimadbhyaḥ
Genitiverājimataḥ rājimatoḥ rājimatām
Locativerājimati rājimatoḥ rājimatsu

Adverb -rājimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria