Declension table of ?rājīvaśubhalocana

Deva

MasculineSingularDualPlural
Nominativerājīvaśubhalocanaḥ rājīvaśubhalocanau rājīvaśubhalocanāḥ
Vocativerājīvaśubhalocana rājīvaśubhalocanau rājīvaśubhalocanāḥ
Accusativerājīvaśubhalocanam rājīvaśubhalocanau rājīvaśubhalocanān
Instrumentalrājīvaśubhalocanena rājīvaśubhalocanābhyām rājīvaśubhalocanaiḥ rājīvaśubhalocanebhiḥ
Dativerājīvaśubhalocanāya rājīvaśubhalocanābhyām rājīvaśubhalocanebhyaḥ
Ablativerājīvaśubhalocanāt rājīvaśubhalocanābhyām rājīvaśubhalocanebhyaḥ
Genitiverājīvaśubhalocanasya rājīvaśubhalocanayoḥ rājīvaśubhalocanānām
Locativerājīvaśubhalocane rājīvaśubhalocanayoḥ rājīvaśubhalocaneṣu

Compound rājīvaśubhalocana -

Adverb -rājīvaśubhalocanam -rājīvaśubhalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria