Declension table of ?rājīvapṛśni

Deva

MasculineSingularDualPlural
Nominativerājīvapṛśniḥ rājīvapṛśnī rājīvapṛśnayaḥ
Vocativerājīvapṛśne rājīvapṛśnī rājīvapṛśnayaḥ
Accusativerājīvapṛśnim rājīvapṛśnī rājīvapṛśnīn
Instrumentalrājīvapṛśninā rājīvapṛśnibhyām rājīvapṛśnibhiḥ
Dativerājīvapṛśnaye rājīvapṛśnibhyām rājīvapṛśnibhyaḥ
Ablativerājīvapṛśneḥ rājīvapṛśnibhyām rājīvapṛśnibhyaḥ
Genitiverājīvapṛśneḥ rājīvapṛśnyoḥ rājīvapṛśnīnām
Locativerājīvapṛśnau rājīvapṛśnyoḥ rājīvapṛśniṣu

Compound rājīvapṛśni -

Adverb -rājīvapṛśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria