Declension table of ?rājīvamukhī

Deva

FeminineSingularDualPlural
Nominativerājīvamukhī rājīvamukhyau rājīvamukhyaḥ
Vocativerājīvamukhi rājīvamukhyau rājīvamukhyaḥ
Accusativerājīvamukhīm rājīvamukhyau rājīvamukhīḥ
Instrumentalrājīvamukhyā rājīvamukhībhyām rājīvamukhībhiḥ
Dativerājīvamukhyai rājīvamukhībhyām rājīvamukhībhyaḥ
Ablativerājīvamukhyāḥ rājīvamukhībhyām rājīvamukhībhyaḥ
Genitiverājīvamukhyāḥ rājīvamukhyoḥ rājīvamukhīnām
Locativerājīvamukhyām rājīvamukhyoḥ rājīvamukhīṣu

Compound rājīvamukhi - rājīvamukhī -

Adverb -rājīvamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria