Declension table of ?rājīvamukha

Deva

NeuterSingularDualPlural
Nominativerājīvamukham rājīvamukhe rājīvamukhāni
Vocativerājīvamukha rājīvamukhe rājīvamukhāni
Accusativerājīvamukham rājīvamukhe rājīvamukhāni
Instrumentalrājīvamukhena rājīvamukhābhyām rājīvamukhaiḥ
Dativerājīvamukhāya rājīvamukhābhyām rājīvamukhebhyaḥ
Ablativerājīvamukhāt rājīvamukhābhyām rājīvamukhebhyaḥ
Genitiverājīvamukhasya rājīvamukhayoḥ rājīvamukhānām
Locativerājīvamukhe rājīvamukhayoḥ rājīvamukheṣu

Compound rājīvamukha -

Adverb -rājīvamukham -rājīvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria