Declension table of ?rājīkṛtā

Deva

FeminineSingularDualPlural
Nominativerājīkṛtā rājīkṛte rājīkṛtāḥ
Vocativerājīkṛte rājīkṛte rājīkṛtāḥ
Accusativerājīkṛtām rājīkṛte rājīkṛtāḥ
Instrumentalrājīkṛtayā rājīkṛtābhyām rājīkṛtābhiḥ
Dativerājīkṛtāyai rājīkṛtābhyām rājīkṛtābhyaḥ
Ablativerājīkṛtāyāḥ rājīkṛtābhyām rājīkṛtābhyaḥ
Genitiverājīkṛtāyāḥ rājīkṛtayoḥ rājīkṛtānām
Locativerājīkṛtāyām rājīkṛtayoḥ rājīkṛtāsu

Adverb -rājīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria