Declension table of ?rājeṣṭā

Deva

FeminineSingularDualPlural
Nominativerājeṣṭā rājeṣṭe rājeṣṭāḥ
Vocativerājeṣṭe rājeṣṭe rājeṣṭāḥ
Accusativerājeṣṭām rājeṣṭe rājeṣṭāḥ
Instrumentalrājeṣṭayā rājeṣṭābhyām rājeṣṭābhiḥ
Dativerājeṣṭāyai rājeṣṭābhyām rājeṣṭābhyaḥ
Ablativerājeṣṭāyāḥ rājeṣṭābhyām rājeṣṭābhyaḥ
Genitiverājeṣṭāyāḥ rājeṣṭayoḥ rājeṣṭānām
Locativerājeṣṭāyām rājeṣṭayoḥ rājeṣṭāsu

Adverb -rājeṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria