Declension table of ?rājaśyāmāka

Deva

MasculineSingularDualPlural
Nominativerājaśyāmākaḥ rājaśyāmākau rājaśyāmākāḥ
Vocativerājaśyāmāka rājaśyāmākau rājaśyāmākāḥ
Accusativerājaśyāmākam rājaśyāmākau rājaśyāmākān
Instrumentalrājaśyāmākena rājaśyāmākābhyām rājaśyāmākaiḥ rājaśyāmākebhiḥ
Dativerājaśyāmākāya rājaśyāmākābhyām rājaśyāmākebhyaḥ
Ablativerājaśyāmākāt rājaśyāmākābhyām rājaśyāmākebhyaḥ
Genitiverājaśyāmākasya rājaśyāmākayoḥ rājaśyāmākānām
Locativerājaśyāmāke rājaśyāmākayoḥ rājaśyāmākeṣu

Compound rājaśyāmāka -

Adverb -rājaśyāmākam -rājaśyāmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria