Declension table of ?rājaśīrṣaka

Deva

MasculineSingularDualPlural
Nominativerājaśīrṣakaḥ rājaśīrṣakau rājaśīrṣakāḥ
Vocativerājaśīrṣaka rājaśīrṣakau rājaśīrṣakāḥ
Accusativerājaśīrṣakam rājaśīrṣakau rājaśīrṣakān
Instrumentalrājaśīrṣakeṇa rājaśīrṣakābhyām rājaśīrṣakaiḥ rājaśīrṣakebhiḥ
Dativerājaśīrṣakāya rājaśīrṣakābhyām rājaśīrṣakebhyaḥ
Ablativerājaśīrṣakāt rājaśīrṣakābhyām rājaśīrṣakebhyaḥ
Genitiverājaśīrṣakasya rājaśīrṣakayoḥ rājaśīrṣakāṇām
Locativerājaśīrṣake rājaśīrṣakayoḥ rājaśīrṣakeṣu

Compound rājaśīrṣaka -

Adverb -rājaśīrṣakam -rājaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria