Declension table of ?rājaśṛṅga

Deva

NeuterSingularDualPlural
Nominativerājaśṛṅgam rājaśṛṅge rājaśṛṅgāṇi
Vocativerājaśṛṅga rājaśṛṅge rājaśṛṅgāṇi
Accusativerājaśṛṅgam rājaśṛṅge rājaśṛṅgāṇi
Instrumentalrājaśṛṅgeṇa rājaśṛṅgābhyām rājaśṛṅgaiḥ
Dativerājaśṛṅgāya rājaśṛṅgābhyām rājaśṛṅgebhyaḥ
Ablativerājaśṛṅgāt rājaśṛṅgābhyām rājaśṛṅgebhyaḥ
Genitiverājaśṛṅgasya rājaśṛṅgayoḥ rājaśṛṅgāṇām
Locativerājaśṛṅge rājaśṛṅgayoḥ rājaśṛṅgeṣu

Compound rājaśṛṅga -

Adverb -rājaśṛṅgam -rājaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria