Declension table of ?rājayakṣmanāman

Deva

MasculineSingularDualPlural
Nominativerājayakṣmanāmā rājayakṣmanāmānau rājayakṣmanāmānaḥ
Vocativerājayakṣmanāman rājayakṣmanāmānau rājayakṣmanāmānaḥ
Accusativerājayakṣmanāmānam rājayakṣmanāmānau rājayakṣmanāmnaḥ
Instrumentalrājayakṣmanāmnā rājayakṣmanāmabhyām rājayakṣmanāmabhiḥ
Dativerājayakṣmanāmne rājayakṣmanāmabhyām rājayakṣmanāmabhyaḥ
Ablativerājayakṣmanāmnaḥ rājayakṣmanāmabhyām rājayakṣmanāmabhyaḥ
Genitiverājayakṣmanāmnaḥ rājayakṣmanāmnoḥ rājayakṣmanāmnām
Locativerājayakṣmanāmni rājayakṣmanāmani rājayakṣmanāmnoḥ rājayakṣmanāmasu

Compound rājayakṣmanāma -

Adverb -rājayakṣmanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria